लच्छ् धातुरूपाणि - लछँ लक्षणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लच्छति
लच्छतः
लच्छन्ति
मध्यम
लच्छसि
लच्छथः
लच्छथ
उत्तम
लच्छामि
लच्छावः
लच्छामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ललच्छ
ललच्छतुः
ललच्छुः
मध्यम
ललच्छिथ
ललच्छथुः
ललच्छ
उत्तम
ललच्छ
ललच्छिव
ललच्छिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लच्छिता
लच्छितारौ
लच्छितारः
मध्यम
लच्छितासि
लच्छितास्थः
लच्छितास्थ
उत्तम
लच्छितास्मि
लच्छितास्वः
लच्छितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लच्छिष्यति
लच्छिष्यतः
लच्छिष्यन्ति
मध्यम
लच्छिष्यसि
लच्छिष्यथः
लच्छिष्यथ
उत्तम
लच्छिष्यामि
लच्छिष्यावः
लच्छिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लच्छतात् / लच्छताद् / लच्छतु
लच्छताम्
लच्छन्तु
मध्यम
लच्छतात् / लच्छताद् / लच्छ
लच्छतम्
लच्छत
उत्तम
लच्छानि
लच्छाव
लच्छाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलच्छत् / अलच्छद्
अलच्छताम्
अलच्छन्
मध्यम
अलच्छः
अलच्छतम्
अलच्छत
उत्तम
अलच्छम्
अलच्छाव
अलच्छाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लच्छेत् / लच्छेद्
लच्छेताम्
लच्छेयुः
मध्यम
लच्छेः
लच्छेतम्
लच्छेत
उत्तम
लच्छेयम्
लच्छेव
लच्छेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लच्छ्यात् / लच्छ्याद्
लच्छ्यास्ताम्
लच्छ्यासुः
मध्यम
लच्छ्याः
लच्छ्यास्तम्
लच्छ्यास्त
उत्तम
लच्छ्यासम्
लच्छ्यास्व
लच्छ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलच्छीत् / अलच्छीद्
अलच्छिष्टाम्
अलच्छिषुः
मध्यम
अलच्छीः
अलच्छिष्टम्
अलच्छिष्ट
उत्तम
अलच्छिषम्
अलच्छिष्व
अलच्छिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलच्छिष्यत् / अलच्छिष्यद्
अलच्छिष्यताम्
अलच्छिष्यन्
मध्यम
अलच्छिष्यः
अलच्छिष्यतम्
अलच्छिष्यत
उत्तम
अलच्छिष्यम्
अलच्छिष्याव
अलच्छिष्याम