लच्छित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लच्छित्री
लच्छित्र्यौ
लच्छित्र्यः
सम्बोधन
लच्छित्रि
लच्छित्र्यौ
लच्छित्र्यः
द्वितीया
लच्छित्रीम्
लच्छित्र्यौ
लच्छित्रीः
तृतीया
लच्छित्र्या
लच्छित्रीभ्याम्
लच्छित्रीभिः
चतुर्थी
लच्छित्र्यै
लच्छित्रीभ्याम्
लच्छित्रीभ्यः
पञ्चमी
लच्छित्र्याः
लच्छित्रीभ्याम्
लच्छित्रीभ्यः
षष्ठी
लच्छित्र्याः
लच्छित्र्योः
लच्छित्रीणाम्
सप्तमी
लच्छित्र्याम्
लच्छित्र्योः
लच्छित्रीषु
 
एक
द्वि
बहु
प्रथमा
लच्छित्री
लच्छित्र्यौ
लच्छित्र्यः
सम्बोधन
लच्छित्रि
लच्छित्र्यौ
लच्छित्र्यः
द्वितीया
लच्छित्रीम्
लच्छित्र्यौ
लच्छित्रीः
तृतीया
लच्छित्र्या
लच्छित्रीभ्याम्
लच्छित्रीभिः
चतुर्थी
लच्छित्र्यै
लच्छित्रीभ्याम्
लच्छित्रीभ्यः
पञ्चमी
लच्छित्र्याः
लच्छित्रीभ्याम्
लच्छित्रीभ्यः
षष्ठी
लच्छित्र्याः
लच्छित्र्योः
लच्छित्रीणाम्
सप्तमी
लच्छित्र्याम्
लच्छित्र्योः
लच्छित्रीषु


अन्याः