लङ्घ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्घः
लङ्घौ
लङ्घाः
सम्बोधन
लङ्घ
लङ्घौ
लङ्घाः
द्वितीया
लङ्घम्
लङ्घौ
लङ्घान्
तृतीया
लङ्घेन
लङ्घाभ्याम्
लङ्घैः
चतुर्थी
लङ्घाय
लङ्घाभ्याम्
लङ्घेभ्यः
पञ्चमी
लङ्घात् / लङ्घाद्
लङ्घाभ्याम्
लङ्घेभ्यः
षष्ठी
लङ्घस्य
लङ्घयोः
लङ्घानाम्
सप्तमी
लङ्घे
लङ्घयोः
लङ्घेषु
 
एक
द्वि
बहु
प्रथमा
लङ्घः
लङ्घौ
लङ्घाः
सम्बोधन
लङ्घ
लङ्घौ
लङ्घाः
द्वितीया
लङ्घम्
लङ्घौ
लङ्घान्
तृतीया
लङ्घेन
लङ्घाभ्याम्
लङ्घैः
चतुर्थी
लङ्घाय
लङ्घाभ्याम्
लङ्घेभ्यः
पञ्चमी
लङ्घात् / लङ्घाद्
लङ्घाभ्याम्
लङ्घेभ्यः
षष्ठी
लङ्घस्य
लङ्घयोः
लङ्घानाम्
सप्तमी
लङ्घे
लङ्घयोः
लङ्घेषु


अन्याः