लङ्घ् + सन् धातुरूपाणि - लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घिष्यते
लिलङ्घिष्येते
लिलङ्घिष्यन्ते
मध्यम
लिलङ्घिष्यसे
लिलङ्घिष्येथे
लिलङ्घिष्यध्वे
उत्तम
लिलङ्घिष्ये
लिलङ्घिष्यावहे
लिलङ्घिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घिषाञ्चक्रे / लिलङ्घिषांचक्रे / लिलङ्घिषाम्बभूवे / लिलङ्घिषांबभूवे / लिलङ्घिषामाहे
लिलङ्घिषाञ्चक्राते / लिलङ्घिषांचक्राते / लिलङ्घिषाम्बभूवाते / लिलङ्घिषांबभूवाते / लिलङ्घिषामासाते
लिलङ्घिषाञ्चक्रिरे / लिलङ्घिषांचक्रिरे / लिलङ्घिषाम्बभूविरे / लिलङ्घिषांबभूविरे / लिलङ्घिषामासिरे
मध्यम
लिलङ्घिषाञ्चकृषे / लिलङ्घिषांचकृषे / लिलङ्घिषाम्बभूविषे / लिलङ्घिषांबभूविषे / लिलङ्घिषामासिषे
लिलङ्घिषाञ्चक्राथे / लिलङ्घिषांचक्राथे / लिलङ्घिषाम्बभूवाथे / लिलङ्घिषांबभूवाथे / लिलङ्घिषामासाथे
लिलङ्घिषाञ्चकृढ्वे / लिलङ्घिषांचकृढ्वे / लिलङ्घिषाम्बभूविध्वे / लिलङ्घिषांबभूविध्वे / लिलङ्घिषाम्बभूविढ्वे / लिलङ्घिषांबभूविढ्वे / लिलङ्घिषामासिध्वे
उत्तम
लिलङ्घिषाञ्चक्रे / लिलङ्घिषांचक्रे / लिलङ्घिषाम्बभूवे / लिलङ्घिषांबभूवे / लिलङ्घिषामाहे
लिलङ्घिषाञ्चकृवहे / लिलङ्घिषांचकृवहे / लिलङ्घिषाम्बभूविवहे / लिलङ्घिषांबभूविवहे / लिलङ्घिषामासिवहे
लिलङ्घिषाञ्चकृमहे / लिलङ्घिषांचकृमहे / लिलङ्घिषाम्बभूविमहे / लिलङ्घिषांबभूविमहे / लिलङ्घिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घिषिता
लिलङ्घिषितारौ
लिलङ्घिषितारः
मध्यम
लिलङ्घिषितासे
लिलङ्घिषितासाथे
लिलङ्घिषिताध्वे
उत्तम
लिलङ्घिषिताहे
लिलङ्घिषितास्वहे
लिलङ्घिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घिषिष्यते
लिलङ्घिषिष्येते
लिलङ्घिषिष्यन्ते
मध्यम
लिलङ्घिषिष्यसे
लिलङ्घिषिष्येथे
लिलङ्घिषिष्यध्वे
उत्तम
लिलङ्घिषिष्ये
लिलङ्घिषिष्यावहे
लिलङ्घिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घिष्यताम्
लिलङ्घिष्येताम्
लिलङ्घिष्यन्ताम्
मध्यम
लिलङ्घिष्यस्व
लिलङ्घिष्येथाम्
लिलङ्घिष्यध्वम्
उत्तम
लिलङ्घिष्यै
लिलङ्घिष्यावहै
लिलङ्घिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिलङ्घिष्यत
अलिलङ्घिष्येताम्
अलिलङ्घिष्यन्त
मध्यम
अलिलङ्घिष्यथाः
अलिलङ्घिष्येथाम्
अलिलङ्घिष्यध्वम्
उत्तम
अलिलङ्घिष्ये
अलिलङ्घिष्यावहि
अलिलङ्घिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घिष्येत
लिलङ्घिष्येयाताम्
लिलङ्घिष्येरन्
मध्यम
लिलङ्घिष्येथाः
लिलङ्घिष्येयाथाम्
लिलङ्घिष्येध्वम्
उत्तम
लिलङ्घिष्येय
लिलङ्घिष्येवहि
लिलङ्घिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घिषिषीष्ट
लिलङ्घिषिषीयास्ताम्
लिलङ्घिषिषीरन्
मध्यम
लिलङ्घिषिषीष्ठाः
लिलङ्घिषिषीयास्थाम्
लिलङ्घिषिषीध्वम्
उत्तम
लिलङ्घिषिषीय
लिलङ्घिषिषीवहि
लिलङ्घिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिलङ्घिषि
अलिलङ्घिषिषाताम्
अलिलङ्घिषिषत
मध्यम
अलिलङ्घिषिष्ठाः
अलिलङ्घिषिषाथाम्
अलिलङ्घिषिढ्वम्
उत्तम
अलिलङ्घिषिषि
अलिलङ्घिषिष्वहि
अलिलङ्घिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिलङ्घिषिष्यत
अलिलङ्घिषिष्येताम्
अलिलङ्घिषिष्यन्त
मध्यम
अलिलङ्घिषिष्यथाः
अलिलङ्घिषिष्येथाम्
अलिलङ्घिषिष्यध्वम्
उत्तम
अलिलङ्घिषिष्ये
अलिलङ्घिषिष्यावहि
अलिलङ्घिषिष्यामहि