लङ्घ् + णिच्+सन् धातुरूपाणि - लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिष्यते
लिलङ्घयिष्येते
लिलङ्घयिष्यन्ते
मध्यम
लिलङ्घयिष्यसे
लिलङ्घयिष्येथे
लिलङ्घयिष्यध्वे
उत्तम
लिलङ्घयिष्ये
लिलङ्घयिष्यावहे
लिलङ्घयिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषाञ्चक्रे / लिलङ्घयिषांचक्रे / लिलङ्घयिषाम्बभूवे / लिलङ्घयिषांबभूवे / लिलङ्घयिषामाहे
लिलङ्घयिषाञ्चक्राते / लिलङ्घयिषांचक्राते / लिलङ्घयिषाम्बभूवाते / लिलङ्घयिषांबभूवाते / लिलङ्घयिषामासाते
लिलङ्घयिषाञ्चक्रिरे / लिलङ्घयिषांचक्रिरे / लिलङ्घयिषाम्बभूविरे / लिलङ्घयिषांबभूविरे / लिलङ्घयिषामासिरे
मध्यम
लिलङ्घयिषाञ्चकृषे / लिलङ्घयिषांचकृषे / लिलङ्घयिषाम्बभूविषे / लिलङ्घयिषांबभूविषे / लिलङ्घयिषामासिषे
लिलङ्घयिषाञ्चक्राथे / लिलङ्घयिषांचक्राथे / लिलङ्घयिषाम्बभूवाथे / लिलङ्घयिषांबभूवाथे / लिलङ्घयिषामासाथे
लिलङ्घयिषाञ्चकृढ्वे / लिलङ्घयिषांचकृढ्वे / लिलङ्घयिषाम्बभूविध्वे / लिलङ्घयिषांबभूविध्वे / लिलङ्घयिषाम्बभूविढ्वे / लिलङ्घयिषांबभूविढ्वे / लिलङ्घयिषामासिध्वे
उत्तम
लिलङ्घयिषाञ्चक्रे / लिलङ्घयिषांचक्रे / लिलङ्घयिषाम्बभूवे / लिलङ्घयिषांबभूवे / लिलङ्घयिषामाहे
लिलङ्घयिषाञ्चकृवहे / लिलङ्घयिषांचकृवहे / लिलङ्घयिषाम्बभूविवहे / लिलङ्घयिषांबभूविवहे / लिलङ्घयिषामासिवहे
लिलङ्घयिषाञ्चकृमहे / लिलङ्घयिषांचकृमहे / लिलङ्घयिषाम्बभूविमहे / लिलङ्घयिषांबभूविमहे / लिलङ्घयिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषिता
लिलङ्घयिषितारौ
लिलङ्घयिषितारः
मध्यम
लिलङ्घयिषितासे
लिलङ्घयिषितासाथे
लिलङ्घयिषिताध्वे
उत्तम
लिलङ्घयिषिताहे
लिलङ्घयिषितास्वहे
लिलङ्घयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषिष्यते
लिलङ्घयिषिष्येते
लिलङ्घयिषिष्यन्ते
मध्यम
लिलङ्घयिषिष्यसे
लिलङ्घयिषिष्येथे
लिलङ्घयिषिष्यध्वे
उत्तम
लिलङ्घयिषिष्ये
लिलङ्घयिषिष्यावहे
लिलङ्घयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिष्यताम्
लिलङ्घयिष्येताम्
लिलङ्घयिष्यन्ताम्
मध्यम
लिलङ्घयिष्यस्व
लिलङ्घयिष्येथाम्
लिलङ्घयिष्यध्वम्
उत्तम
लिलङ्घयिष्यै
लिलङ्घयिष्यावहै
लिलङ्घयिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिलङ्घयिष्यत
अलिलङ्घयिष्येताम्
अलिलङ्घयिष्यन्त
मध्यम
अलिलङ्घयिष्यथाः
अलिलङ्घयिष्येथाम्
अलिलङ्घयिष्यध्वम्
उत्तम
अलिलङ्घयिष्ये
अलिलङ्घयिष्यावहि
अलिलङ्घयिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिष्येत
लिलङ्घयिष्येयाताम्
लिलङ्घयिष्येरन्
मध्यम
लिलङ्घयिष्येथाः
लिलङ्घयिष्येयाथाम्
लिलङ्घयिष्येध्वम्
उत्तम
लिलङ्घयिष्येय
लिलङ्घयिष्येवहि
लिलङ्घयिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लिलङ्घयिषिषीष्ट
लिलङ्घयिषिषीयास्ताम्
लिलङ्घयिषिषीरन्
मध्यम
लिलङ्घयिषिषीष्ठाः
लिलङ्घयिषिषीयास्थाम्
लिलङ्घयिषिषीध्वम्
उत्तम
लिलङ्घयिषिषीय
लिलङ्घयिषिषीवहि
लिलङ्घयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिलङ्घयिषि
अलिलङ्घयिषिषाताम्
अलिलङ्घयिषिषत
मध्यम
अलिलङ्घयिषिष्ठाः
अलिलङ्घयिषिषाथाम्
अलिलङ्घयिषिढ्वम्
उत्तम
अलिलङ्घयिषिषि
अलिलङ्घयिषिष्वहि
अलिलङ्घयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिलङ्घयिषिष्यत
अलिलङ्घयिषिष्येताम्
अलिलङ्घयिषिष्यन्त
मध्यम
अलिलङ्घयिषिष्यथाः
अलिलङ्घयिषिष्येथाम्
अलिलङ्घयिषिष्यध्वम्
उत्तम
अलिलङ्घयिषिष्ये
अलिलङ्घयिषिष्यावहि
अलिलङ्घयिषिष्यामहि