लङ्घयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्घयित्री
लङ्घयित्र्यौ
लङ्घयित्र्यः
सम्बोधन
लङ्घयित्रि
लङ्घयित्र्यौ
लङ्घयित्र्यः
द्वितीया
लङ्घयित्रीम्
लङ्घयित्र्यौ
लङ्घयित्रीः
तृतीया
लङ्घयित्र्या
लङ्घयित्रीभ्याम्
लङ्घयित्रीभिः
चतुर्थी
लङ्घयित्र्यै
लङ्घयित्रीभ्याम्
लङ्घयित्रीभ्यः
पञ्चमी
लङ्घयित्र्याः
लङ्घयित्रीभ्याम्
लङ्घयित्रीभ्यः
षष्ठी
लङ्घयित्र्याः
लङ्घयित्र्योः
लङ्घयित्रीणाम्
सप्तमी
लङ्घयित्र्याम्
लङ्घयित्र्योः
लङ्घयित्रीषु
 
एक
द्वि
बहु
प्रथमा
लङ्घयित्री
लङ्घयित्र्यौ
लङ्घयित्र्यः
सम्बोधन
लङ्घयित्रि
लङ्घयित्र्यौ
लङ्घयित्र्यः
द्वितीया
लङ्घयित्रीम्
लङ्घयित्र्यौ
लङ्घयित्रीः
तृतीया
लङ्घयित्र्या
लङ्घयित्रीभ्याम्
लङ्घयित्रीभिः
चतुर्थी
लङ्घयित्र्यै
लङ्घयित्रीभ्याम्
लङ्घयित्रीभ्यः
पञ्चमी
लङ्घयित्र्याः
लङ्घयित्रीभ्याम्
लङ्घयित्रीभ्यः
षष्ठी
लङ्घयित्र्याः
लङ्घयित्र्योः
लङ्घयित्रीणाम्
सप्तमी
लङ्घयित्र्याम्
लङ्घयित्र्योः
लङ्घयित्रीषु


अन्याः