लङ्ग् + यङ् धातुरूपाणि - लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लालङ्ग्यते
लालङ्ग्येते
लालङ्ग्यन्ते
मध्यम
लालङ्ग्यसे
लालङ्ग्येथे
लालङ्ग्यध्वे
उत्तम
लालङ्ग्ये
लालङ्ग्यावहे
लालङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लालङ्गाञ्चक्रे / लालङ्गांचक्रे / लालङ्गाम्बभूवे / लालङ्गांबभूवे / लालङ्गामाहे
लालङ्गाञ्चक्राते / लालङ्गांचक्राते / लालङ्गाम्बभूवाते / लालङ्गांबभूवाते / लालङ्गामासाते
लालङ्गाञ्चक्रिरे / लालङ्गांचक्रिरे / लालङ्गाम्बभूविरे / लालङ्गांबभूविरे / लालङ्गामासिरे
मध्यम
लालङ्गाञ्चकृषे / लालङ्गांचकृषे / लालङ्गाम्बभूविषे / लालङ्गांबभूविषे / लालङ्गामासिषे
लालङ्गाञ्चक्राथे / लालङ्गांचक्राथे / लालङ्गाम्बभूवाथे / लालङ्गांबभूवाथे / लालङ्गामासाथे
लालङ्गाञ्चकृढ्वे / लालङ्गांचकृढ्वे / लालङ्गाम्बभूविध्वे / लालङ्गांबभूविध्वे / लालङ्गाम्बभूविढ्वे / लालङ्गांबभूविढ्वे / लालङ्गामासिध्वे
उत्तम
लालङ्गाञ्चक्रे / लालङ्गांचक्रे / लालङ्गाम्बभूवे / लालङ्गांबभूवे / लालङ्गामाहे
लालङ्गाञ्चकृवहे / लालङ्गांचकृवहे / लालङ्गाम्बभूविवहे / लालङ्गांबभूविवहे / लालङ्गामासिवहे
लालङ्गाञ्चकृमहे / लालङ्गांचकृमहे / लालङ्गाम्बभूविमहे / लालङ्गांबभूविमहे / लालङ्गामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लालङ्गिता
लालङ्गितारौ
लालङ्गितारः
मध्यम
लालङ्गितासे
लालङ्गितासाथे
लालङ्गिताध्वे
उत्तम
लालङ्गिताहे
लालङ्गितास्वहे
लालङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लालङ्गिष्यते
लालङ्गिष्येते
लालङ्गिष्यन्ते
मध्यम
लालङ्गिष्यसे
लालङ्गिष्येथे
लालङ्गिष्यध्वे
उत्तम
लालङ्गिष्ये
लालङ्गिष्यावहे
लालङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लालङ्ग्यताम्
लालङ्ग्येताम्
लालङ्ग्यन्ताम्
मध्यम
लालङ्ग्यस्व
लालङ्ग्येथाम्
लालङ्ग्यध्वम्
उत्तम
लालङ्ग्यै
लालङ्ग्यावहै
लालङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलालङ्ग्यत
अलालङ्ग्येताम्
अलालङ्ग्यन्त
मध्यम
अलालङ्ग्यथाः
अलालङ्ग्येथाम्
अलालङ्ग्यध्वम्
उत्तम
अलालङ्ग्ये
अलालङ्ग्यावहि
अलालङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लालङ्ग्येत
लालङ्ग्येयाताम्
लालङ्ग्येरन्
मध्यम
लालङ्ग्येथाः
लालङ्ग्येयाथाम्
लालङ्ग्येध्वम्
उत्तम
लालङ्ग्येय
लालङ्ग्येवहि
लालङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लालङ्गिषीष्ट
लालङ्गिषीयास्ताम्
लालङ्गिषीरन्
मध्यम
लालङ्गिषीष्ठाः
लालङ्गिषीयास्थाम्
लालङ्गिषीध्वम्
उत्तम
लालङ्गिषीय
लालङ्गिषीवहि
लालङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलालङ्गि
अलालङ्गिषाताम्
अलालङ्गिषत
मध्यम
अलालङ्गिष्ठाः
अलालङ्गिषाथाम्
अलालङ्गिढ्वम्
उत्तम
अलालङ्गिषि
अलालङ्गिष्वहि
अलालङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलालङ्गिष्यत
अलालङ्गिष्येताम्
अलालङ्गिष्यन्त
मध्यम
अलालङ्गिष्यथाः
अलालङ्गिष्येथाम्
अलालङ्गिष्यध्वम्
उत्तम
अलालङ्गिष्ये
अलालङ्गिष्यावहि
अलालङ्गिष्यामहि