लघ्वी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लघ्वी
लघ्व्यौ
लघ्व्यः
सम्बोधन
लघ्वि
लघ्व्यौ
लघ्व्यः
द्वितीया
लघ्वीम्
लघ्व्यौ
लघ्वीः
तृतीया
लघ्व्या
लघ्वीभ्याम्
लघ्वीभिः
चतुर्थी
लघ्व्यै
लघ्वीभ्याम्
लघ्वीभ्यः
पञ्चमी
लघ्व्याः
लघ्वीभ्याम्
लघ्वीभ्यः
षष्ठी
लघ्व्याः
लघ्व्योः
लघ्वीनाम्
सप्तमी
लघ्व्याम्
लघ्व्योः
लघ्वीषु
 
एक
द्वि
बहु
प्रथमा
लघ्वी
लघ्व्यौ
लघ्व्यः
सम्बोधन
लघ्वि
लघ्व्यौ
लघ्व्यः
द्वितीया
लघ्वीम्
लघ्व्यौ
लघ्वीः
तृतीया
लघ्व्या
लघ्वीभ्याम्
लघ्वीभिः
चतुर्थी
लघ्व्यै
लघ्वीभ्याम्
लघ्वीभ्यः
पञ्चमी
लघ्व्याः
लघ्वीभ्याम्
लघ्वीभ्यः
षष्ठी
लघ्व्याः
लघ्व्योः
लघ्वीनाम्
सप्तमी
लघ्व्याम्
लघ्व्योः
लघ्वीषु