लघुचेतस् शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लघुचेताः
लघुचेतसौ
लघुचेतसः
सम्बोधन
लघुचेतः
लघुचेतसौ
लघुचेतसः
द्वितीया
लघुचेतसम्
लघुचेतसौ
लघुचेतसः
तृतीया
लघुचेतसा
लघुचेतोभ्याम्
लघुचेतोभिः
चतुर्थी
लघुचेतसे
लघुचेतोभ्याम्
लघुचेतोभ्यः
पञ्चमी
लघुचेतसः
लघुचेतोभ्याम्
लघुचेतोभ्यः
षष्ठी
लघुचेतसः
लघुचेतसोः
लघुचेतसाम्
सप्तमी
लघुचेतसि
लघुचेतसोः
लघुचेतःसु / लघुचेतस्सु
 
एक
द्वि
बहु
प्रथमा
लघुचेताः
लघुचेतसौ
लघुचेतसः
सम्बोधन
लघुचेतः
लघुचेतसौ
लघुचेतसः
द्वितीया
लघुचेतसम्
लघुचेतसौ
लघुचेतसः
तृतीया
लघुचेतसा
लघुचेतोभ्याम्
लघुचेतोभिः
चतुर्थी
लघुचेतसे
लघुचेतोभ्याम्
लघुचेतोभ्यः
पञ्चमी
लघुचेतसः
लघुचेतोभ्याम्
लघुचेतोभ्यः
षष्ठी
लघुचेतसः
लघुचेतसोः
लघुचेतसाम्
सप्तमी
लघुचेतसि
लघुचेतसोः
लघुचेतःसु / लघुचेतस्सु


अन्याः