लघीयस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लघीयान्
लघीयांसौ
लघीयांसः
सम्बोधन
लघीयन्
लघीयांसौ
लघीयांसः
द्वितीया
लघीयांसम्
लघीयांसौ
लघीयसः
तृतीया
लघीयसा
लघीयोभ्याम्
लघीयोभिः
चतुर्थी
लघीयसे
लघीयोभ्याम्
लघीयोभ्यः
पञ्चमी
लघीयसः
लघीयोभ्याम्
लघीयोभ्यः
षष्ठी
लघीयसः
लघीयसोः
लघीयसाम्
सप्तमी
लघीयसि
लघीयसोः
लघीयःसु / लघीयस्सु
 
एक
द्वि
बहु
प्रथमा
लघीयान्
लघीयांसौ
लघीयांसः
सम्बोधन
लघीयन्
लघीयांसौ
लघीयांसः
द्वितीया
लघीयांसम्
लघीयांसौ
लघीयसः
तृतीया
लघीयसा
लघीयोभ्याम्
लघीयोभिः
चतुर्थी
लघीयसे
लघीयोभ्याम्
लघीयोभ्यः
पञ्चमी
लघीयसः
लघीयोभ्याम्
लघीयोभ्यः
षष्ठी
लघीयसः
लघीयसोः
लघीयसाम्
सप्तमी
लघीयसि
लघीयसोः
लघीयःसु / लघीयस्सु


अन्याः