लघीयसी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लघीयसी
लघीयस्यौ
लघीयस्यः
सम्बोधन
लघीयसि
लघीयस्यौ
लघीयस्यः
द्वितीया
लघीयसीम्
लघीयस्यौ
लघीयसीः
तृतीया
लघीयस्या
लघीयसीभ्याम्
लघीयसीभिः
चतुर्थी
लघीयस्यै
लघीयसीभ्याम्
लघीयसीभ्यः
पञ्चमी
लघीयस्याः
लघीयसीभ्याम्
लघीयसीभ्यः
षष्ठी
लघीयस्याः
लघीयस्योः
लघीयसीनाम्
सप्तमी
लघीयस्याम्
लघीयस्योः
लघीयसीषु
 
एक
द्वि
बहु
प्रथमा
लघीयसी
लघीयस्यौ
लघीयस्यः
सम्बोधन
लघीयसि
लघीयस्यौ
लघीयस्यः
द्वितीया
लघीयसीम्
लघीयस्यौ
लघीयसीः
तृतीया
लघीयस्या
लघीयसीभ्याम्
लघीयसीभिः
चतुर्थी
लघीयस्यै
लघीयसीभ्याम्
लघीयसीभ्यः
पञ्चमी
लघीयस्याः
लघीयसीभ्याम्
लघीयसीभ्यः
षष्ठी
लघीयस्याः
लघीयस्योः
लघीयसीनाम्
सप्तमी
लघीयस्याम्
लघीयस्योः
लघीयसीषु