लग् धातुरूपाणि - लगँ आस्वादने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लाग्यते
लाग्येते
लाग्यन्ते
मध्यम
लाग्यसे
लाग्येथे
लाग्यध्वे
उत्तम
लाग्ये
लाग्यावहे
लाग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लागयाञ्चक्रे / लागयांचक्रे / लागयाम्बभूवे / लागयांबभूवे / लागयामाहे
लागयाञ्चक्राते / लागयांचक्राते / लागयाम्बभूवाते / लागयांबभूवाते / लागयामासाते
लागयाञ्चक्रिरे / लागयांचक्रिरे / लागयाम्बभूविरे / लागयांबभूविरे / लागयामासिरे
मध्यम
लागयाञ्चकृषे / लागयांचकृषे / लागयाम्बभूविषे / लागयांबभूविषे / लागयामासिषे
लागयाञ्चक्राथे / लागयांचक्राथे / लागयाम्बभूवाथे / लागयांबभूवाथे / लागयामासाथे
लागयाञ्चकृढ्वे / लागयांचकृढ्वे / लागयाम्बभूविध्वे / लागयांबभूविध्वे / लागयाम्बभूविढ्वे / लागयांबभूविढ्वे / लागयामासिध्वे
उत्तम
लागयाञ्चक्रे / लागयांचक्रे / लागयाम्बभूवे / लागयांबभूवे / लागयामाहे
लागयाञ्चकृवहे / लागयांचकृवहे / लागयाम्बभूविवहे / लागयांबभूविवहे / लागयामासिवहे
लागयाञ्चकृमहे / लागयांचकृमहे / लागयाम्बभूविमहे / लागयांबभूविमहे / लागयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लागिता / लागयिता
लागितारौ / लागयितारौ
लागितारः / लागयितारः
मध्यम
लागितासे / लागयितासे
लागितासाथे / लागयितासाथे
लागिताध्वे / लागयिताध्वे
उत्तम
लागिताहे / लागयिताहे
लागितास्वहे / लागयितास्वहे
लागितास्महे / लागयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लागिष्यते / लागयिष्यते
लागिष्येते / लागयिष्येते
लागिष्यन्ते / लागयिष्यन्ते
मध्यम
लागिष्यसे / लागयिष्यसे
लागिष्येथे / लागयिष्येथे
लागिष्यध्वे / लागयिष्यध्वे
उत्तम
लागिष्ये / लागयिष्ये
लागिष्यावहे / लागयिष्यावहे
लागिष्यामहे / लागयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लाग्यताम्
लाग्येताम्
लाग्यन्ताम्
मध्यम
लाग्यस्व
लाग्येथाम्
लाग्यध्वम्
उत्तम
लाग्यै
लाग्यावहै
लाग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलाग्यत
अलाग्येताम्
अलाग्यन्त
मध्यम
अलाग्यथाः
अलाग्येथाम्
अलाग्यध्वम्
उत्तम
अलाग्ये
अलाग्यावहि
अलाग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लाग्येत
लाग्येयाताम्
लाग्येरन्
मध्यम
लाग्येथाः
लाग्येयाथाम्
लाग्येध्वम्
उत्तम
लाग्येय
लाग्येवहि
लाग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लागिषीष्ट / लागयिषीष्ट
लागिषीयास्ताम् / लागयिषीयास्ताम्
लागिषीरन् / लागयिषीरन्
मध्यम
लागिषीष्ठाः / लागयिषीष्ठाः
लागिषीयास्थाम् / लागयिषीयास्थाम्
लागिषीध्वम् / लागयिषीढ्वम् / लागयिषीध्वम्
उत्तम
लागिषीय / लागयिषीय
लागिषीवहि / लागयिषीवहि
लागिषीमहि / लागयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलागि
अलागिषाताम् / अलागयिषाताम्
अलागिषत / अलागयिषत
मध्यम
अलागिष्ठाः / अलागयिष्ठाः
अलागिषाथाम् / अलागयिषाथाम्
अलागिढ्वम् / अलागयिढ्वम् / अलागयिध्वम्
उत्तम
अलागिषि / अलागयिषि
अलागिष्वहि / अलागयिष्वहि
अलागिष्महि / अलागयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलागिष्यत / अलागयिष्यत
अलागिष्येताम् / अलागयिष्येताम्
अलागिष्यन्त / अलागयिष्यन्त
मध्यम
अलागिष्यथाः / अलागयिष्यथाः
अलागिष्येथाम् / अलागयिष्येथाम्
अलागिष्यध्वम् / अलागयिष्यध्वम्
उत्तम
अलागिष्ये / अलागयिष्ये
अलागिष्यावहि / अलागयिष्यावहि
अलागिष्यामहि / अलागयिष्यामहि