लग् धातुरूपाणि - लगँ आस्वादने - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लागयति
लागयतः
लागयन्ति
मध्यम
लागयसि
लागयथः
लागयथ
उत्तम
लागयामि
लागयावः
लागयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लागयते
लागयेते
लागयन्ते
मध्यम
लागयसे
लागयेथे
लागयध्वे
उत्तम
लागये
लागयावहे
लागयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लागयाञ्चकार / लागयांचकार / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चक्रतुः / लागयांचक्रतुः / लागयाम्बभूवतुः / लागयांबभूवतुः / लागयामासतुः
लागयाञ्चक्रुः / लागयांचक्रुः / लागयाम्बभूवुः / लागयांबभूवुः / लागयामासुः
मध्यम
लागयाञ्चकर्थ / लागयांचकर्थ / लागयाम्बभूविथ / लागयांबभूविथ / लागयामासिथ
लागयाञ्चक्रथुः / लागयांचक्रथुः / लागयाम्बभूवथुः / लागयांबभूवथुः / लागयामासथुः
लागयाञ्चक्र / लागयांचक्र / लागयाम्बभूव / लागयांबभूव / लागयामास
उत्तम
लागयाञ्चकर / लागयांचकर / लागयाञ्चकार / लागयांचकार / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चकृव / लागयांचकृव / लागयाम्बभूविव / लागयांबभूविव / लागयामासिव
लागयाञ्चकृम / लागयांचकृम / लागयाम्बभूविम / लागयांबभूविम / लागयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लागयाञ्चक्रे / लागयांचक्रे / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चक्राते / लागयांचक्राते / लागयाम्बभूवतुः / लागयांबभूवतुः / लागयामासतुः
लागयाञ्चक्रिरे / लागयांचक्रिरे / लागयाम्बभूवुः / लागयांबभूवुः / लागयामासुः
मध्यम
लागयाञ्चकृषे / लागयांचकृषे / लागयाम्बभूविथ / लागयांबभूविथ / लागयामासिथ
लागयाञ्चक्राथे / लागयांचक्राथे / लागयाम्बभूवथुः / लागयांबभूवथुः / लागयामासथुः
लागयाञ्चकृढ्वे / लागयांचकृढ्वे / लागयाम्बभूव / लागयांबभूव / लागयामास
उत्तम
लागयाञ्चक्रे / लागयांचक्रे / लागयाम्बभूव / लागयांबभूव / लागयामास
लागयाञ्चकृवहे / लागयांचकृवहे / लागयाम्बभूविव / लागयांबभूविव / लागयामासिव
लागयाञ्चकृमहे / लागयांचकृमहे / लागयाम्बभूविम / लागयांबभूविम / लागयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लागयिता
लागयितारौ
लागयितारः
मध्यम
लागयितासि
लागयितास्थः
लागयितास्थ
उत्तम
लागयितास्मि
लागयितास्वः
लागयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लागयिता
लागयितारौ
लागयितारः
मध्यम
लागयितासे
लागयितासाथे
लागयिताध्वे
उत्तम
लागयिताहे
लागयितास्वहे
लागयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लागयिष्यति
लागयिष्यतः
लागयिष्यन्ति
मध्यम
लागयिष्यसि
लागयिष्यथः
लागयिष्यथ
उत्तम
लागयिष्यामि
लागयिष्यावः
लागयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लागयिष्यते
लागयिष्येते
लागयिष्यन्ते
मध्यम
लागयिष्यसे
लागयिष्येथे
लागयिष्यध्वे
उत्तम
लागयिष्ये
लागयिष्यावहे
लागयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लागयतात् / लागयताद् / लागयतु
लागयताम्
लागयन्तु
मध्यम
लागयतात् / लागयताद् / लागय
लागयतम्
लागयत
उत्तम
लागयानि
लागयाव
लागयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लागयताम्
लागयेताम्
लागयन्ताम्
मध्यम
लागयस्व
लागयेथाम्
लागयध्वम्
उत्तम
लागयै
लागयावहै
लागयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलागयत् / अलागयद्
अलागयताम्
अलागयन्
मध्यम
अलागयः
अलागयतम्
अलागयत
उत्तम
अलागयम्
अलागयाव
अलागयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलागयत
अलागयेताम्
अलागयन्त
मध्यम
अलागयथाः
अलागयेथाम्
अलागयध्वम्
उत्तम
अलागये
अलागयावहि
अलागयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लागयेत् / लागयेद्
लागयेताम्
लागयेयुः
मध्यम
लागयेः
लागयेतम्
लागयेत
उत्तम
लागयेयम्
लागयेव
लागयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लागयेत
लागयेयाताम्
लागयेरन्
मध्यम
लागयेथाः
लागयेयाथाम्
लागयेध्वम्
उत्तम
लागयेय
लागयेवहि
लागयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लाग्यात् / लाग्याद्
लाग्यास्ताम्
लाग्यासुः
मध्यम
लाग्याः
लाग्यास्तम्
लाग्यास्त
उत्तम
लाग्यासम्
लाग्यास्व
लाग्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लागयिषीष्ट
लागयिषीयास्ताम्
लागयिषीरन्
मध्यम
लागयिषीष्ठाः
लागयिषीयास्थाम्
लागयिषीढ्वम् / लागयिषीध्वम्
उत्तम
लागयिषीय
लागयिषीवहि
लागयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलीलगत् / अलीलगद्
अलीलगताम्
अलीलगन्
मध्यम
अलीलगः
अलीलगतम्
अलीलगत
उत्तम
अलीलगम्
अलीलगाव
अलीलगाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलीलगत
अलीलगेताम्
अलीलगन्त
मध्यम
अलीलगथाः
अलीलगेथाम्
अलीलगध्वम्
उत्तम
अलीलगे
अलीलगावहि
अलीलगामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलागयिष्यत् / अलागयिष्यद्
अलागयिष्यताम्
अलागयिष्यन्
मध्यम
अलागयिष्यः
अलागयिष्यतम्
अलागयिष्यत
उत्तम
अलागयिष्यम्
अलागयिष्याव
अलागयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलागयिष्यत
अलागयिष्येताम्
अलागयिष्यन्त
मध्यम
अलागयिष्यथाः
अलागयिष्येथाम्
अलागयिष्यध्वम्
उत्तम
अलागयिष्ये
अलागयिष्यावहि
अलागयिष्यामहि