लगित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लगित्री
लगित्र्यौ
लगित्र्यः
सम्बोधन
लगित्रि
लगित्र्यौ
लगित्र्यः
द्वितीया
लगित्रीम्
लगित्र्यौ
लगित्रीः
तृतीया
लगित्र्या
लगित्रीभ्याम्
लगित्रीभिः
चतुर्थी
लगित्र्यै
लगित्रीभ्याम्
लगित्रीभ्यः
पञ्चमी
लगित्र्याः
लगित्रीभ्याम्
लगित्रीभ्यः
षष्ठी
लगित्र्याः
लगित्र्योः
लगित्रीणाम्
सप्तमी
लगित्र्याम्
लगित्र्योः
लगित्रीषु
 
एक
द्वि
बहु
प्रथमा
लगित्री
लगित्र्यौ
लगित्र्यः
सम्बोधन
लगित्रि
लगित्र्यौ
लगित्र्यः
द्वितीया
लगित्रीम्
लगित्र्यौ
लगित्रीः
तृतीया
लगित्र्या
लगित्रीभ्याम्
लगित्रीभिः
चतुर्थी
लगित्र्यै
लगित्रीभ्याम्
लगित्रीभ्यः
पञ्चमी
लगित्र्याः
लगित्रीभ्याम्
लगित्रीभ्यः
षष्ठी
लगित्र्याः
लगित्र्योः
लगित्रीणाम्
सप्तमी
लगित्र्याम्
लगित्र्योः
लगित्रीषु


अन्याः