लगन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लगन्ती
लगन्त्यौ
लगन्त्यः
सम्बोधन
लगन्ति
लगन्त्यौ
लगन्त्यः
द्वितीया
लगन्तीम्
लगन्त्यौ
लगन्तीः
तृतीया
लगन्त्या
लगन्तीभ्याम्
लगन्तीभिः
चतुर्थी
लगन्त्यै
लगन्तीभ्याम्
लगन्तीभ्यः
पञ्चमी
लगन्त्याः
लगन्तीभ्याम्
लगन्तीभ्यः
षष्ठी
लगन्त्याः
लगन्त्योः
लगन्तीनाम्
सप्तमी
लगन्त्याम्
लगन्त्योः
लगन्तीषु
 
एक
द्वि
बहु
प्रथमा
लगन्ती
लगन्त्यौ
लगन्त्यः
सम्बोधन
लगन्ति
लगन्त्यौ
लगन्त्यः
द्वितीया
लगन्तीम्
लगन्त्यौ
लगन्तीः
तृतीया
लगन्त्या
लगन्तीभ्याम्
लगन्तीभिः
चतुर्थी
लगन्त्यै
लगन्तीभ्याम्
लगन्तीभ्यः
पञ्चमी
लगन्त्याः
लगन्तीभ्याम्
लगन्तीभ्यः
षष्ठी
लगन्त्याः
लगन्त्योः
लगन्तीनाम्
सप्तमी
लगन्त्याम्
लगन्त्योः
लगन्तीषु