र्व्ंसयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
र्व्ंसयित्री
र्व्ंसयित्र्यौ
र्व्ंसयित्र्यः
सम्बोधन
र्व्ंसयित्रि
र्व्ंसयित्र्यौ
र्व्ंसयित्र्यः
द्वितीया
र्व्ंसयित्रीम्
र्व्ंसयित्र्यौ
र्व्ंसयित्रीः
तृतीया
र्व्ंसयित्र्या
र्व्ंसयित्रीभ्याम्
र्व्ंसयित्रीभिः
चतुर्थी
र्व्ंसयित्र्यै
र्व्ंसयित्रीभ्याम्
र्व्ंसयित्रीभ्यः
पञ्चमी
र्व्ंसयित्र्याः
र्व्ंसयित्रीभ्याम्
र्व्ंसयित्रीभ्यः
षष्ठी
र्व्ंसयित्र्याः
र्व्ंसयित्र्योः
र्व्ंसयित्रीणाम्
सप्तमी
र्व्ंसयित्र्याम्
र्व्ंसयित्र्योः
र्व्ंसयित्रीषु
 
एक
द्वि
बहु
प्रथमा
र्व्ंसयित्री
र्व्ंसयित्र्यौ
र्व्ंसयित्र्यः
सम्बोधन
र्व्ंसयित्रि
र्व्ंसयित्र्यौ
र्व्ंसयित्र्यः
द्वितीया
र्व्ंसयित्रीम्
र्व्ंसयित्र्यौ
र्व्ंसयित्रीः
तृतीया
र्व्ंसयित्र्या
र्व्ंसयित्रीभ्याम्
र्व्ंसयित्रीभिः
चतुर्थी
र्व्ंसयित्र्यै
र्व्ंसयित्रीभ्याम्
र्व्ंसयित्रीभ्यः
पञ्चमी
र्व्ंसयित्र्याः
र्व्ंसयित्रीभ्याम्
र्व्ंसयित्रीभ्यः
षष्ठी
र्व्ंसयित्र्याः
र्व्ंसयित्र्योः
र्व्ंसयित्रीणाम्
सप्तमी
र्व्ंसयित्र्याम्
र्व्ंसयित्र्योः
र्व्ंसयित्रीषु