रौहेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रौहेयी
रौहेय्यौ
रौहेय्यः
सम्बोधन
रौहेयि
रौहेय्यौ
रौहेय्यः
द्वितीया
रौहेयीम्
रौहेय्यौ
रौहेयीः
तृतीया
रौहेय्या
रौहेयीभ्याम्
रौहेयीभिः
चतुर्थी
रौहेय्यै
रौहेयीभ्याम्
रौहेयीभ्यः
पञ्चमी
रौहेय्याः
रौहेयीभ्याम्
रौहेयीभ्यः
षष्ठी
रौहेय्याः
रौहेय्योः
रौहेयीणाम्
सप्तमी
रौहेय्याम्
रौहेय्योः
रौहेयीषु
 
एक
द्वि
बहु
प्रथमा
रौहेयी
रौहेय्यौ
रौहेय्यः
सम्बोधन
रौहेयि
रौहेय्यौ
रौहेय्यः
द्वितीया
रौहेयीम्
रौहेय्यौ
रौहेयीः
तृतीया
रौहेय्या
रौहेयीभ्याम्
रौहेयीभिः
चतुर्थी
रौहेय्यै
रौहेयीभ्याम्
रौहेयीभ्यः
पञ्चमी
रौहेय्याः
रौहेयीभ्याम्
रौहेयीभ्यः
षष्ठी
रौहेय्याः
रौहेय्योः
रौहेयीणाम्
सप्तमी
रौहेय्याम्
रौहेय्योः
रौहेयीषु


अन्याः