रौहिणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रौहिणी
रौहिण्यौ
रौहिण्यः
सम्बोधन
रौहिणि
रौहिण्यौ
रौहिण्यः
द्वितीया
रौहिणीम्
रौहिण्यौ
रौहिणीः
तृतीया
रौहिण्या
रौहिणीभ्याम्
रौहिणीभिः
चतुर्थी
रौहिण्यै
रौहिणीभ्याम्
रौहिणीभ्यः
पञ्चमी
रौहिण्याः
रौहिणीभ्याम्
रौहिणीभ्यः
षष्ठी
रौहिण्याः
रौहिण्योः
रौहिणीनाम्
सप्तमी
रौहिण्याम्
रौहिण्योः
रौहिणीषु
 
एक
द्वि
बहु
प्रथमा
रौहिणी
रौहिण्यौ
रौहिण्यः
सम्बोधन
रौहिणि
रौहिण्यौ
रौहिण्यः
द्वितीया
रौहिणीम्
रौहिण्यौ
रौहिणीः
तृतीया
रौहिण्या
रौहिणीभ्याम्
रौहिणीभिः
चतुर्थी
रौहिण्यै
रौहिणीभ्याम्
रौहिणीभ्यः
पञ्चमी
रौहिण्याः
रौहिणीभ्याम्
रौहिणीभ्यः
षष्ठी
रौहिण्याः
रौहिण्योः
रौहिणीनाम्
सप्तमी
रौहिण्याम्
रौहिण्योः
रौहिणीषु


अन्याः