रौमकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रौमकी
रौमक्यौ
रौमक्यः
सम्बोधन
रौमकि
रौमक्यौ
रौमक्यः
द्वितीया
रौमकीम्
रौमक्यौ
रौमकीः
तृतीया
रौमक्या
रौमकीभ्याम्
रौमकीभिः
चतुर्थी
रौमक्यै
रौमकीभ्याम्
रौमकीभ्यः
पञ्चमी
रौमक्याः
रौमकीभ्याम्
रौमकीभ्यः
षष्ठी
रौमक्याः
रौमक्योः
रौमकीणाम्
सप्तमी
रौमक्याम्
रौमक्योः
रौमकीषु
 
एक
द्वि
बहु
प्रथमा
रौमकी
रौमक्यौ
रौमक्यः
सम्बोधन
रौमकि
रौमक्यौ
रौमक्यः
द्वितीया
रौमकीम्
रौमक्यौ
रौमकीः
तृतीया
रौमक्या
रौमकीभ्याम्
रौमकीभिः
चतुर्थी
रौमक्यै
रौमकीभ्याम्
रौमकीभ्यः
पञ्चमी
रौमक्याः
रौमकीभ्याम्
रौमकीभ्यः
षष्ठी
रौमक्याः
रौमक्योः
रौमकीणाम्
सप्तमी
रौमक्याम्
रौमक्योः
रौमकीषु


अन्याः