रौचनिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रौचनिकी
रौचनिक्यौ
रौचनिक्यः
सम्बोधन
रौचनिकि
रौचनिक्यौ
रौचनिक्यः
द्वितीया
रौचनिकीम्
रौचनिक्यौ
रौचनिकीः
तृतीया
रौचनिक्या
रौचनिकीभ्याम्
रौचनिकीभिः
चतुर्थी
रौचनिक्यै
रौचनिकीभ्याम्
रौचनिकीभ्यः
पञ्चमी
रौचनिक्याः
रौचनिकीभ्याम्
रौचनिकीभ्यः
षष्ठी
रौचनिक्याः
रौचनिक्योः
रौचनिकीनाम्
सप्तमी
रौचनिक्याम्
रौचनिक्योः
रौचनिकीषु
 
एक
द्वि
बहु
प्रथमा
रौचनिकी
रौचनिक्यौ
रौचनिक्यः
सम्बोधन
रौचनिकि
रौचनिक्यौ
रौचनिक्यः
द्वितीया
रौचनिकीम्
रौचनिक्यौ
रौचनिकीः
तृतीया
रौचनिक्या
रौचनिकीभ्याम्
रौचनिकीभिः
चतुर्थी
रौचनिक्यै
रौचनिकीभ्याम्
रौचनिकीभ्यः
पञ्चमी
रौचनिक्याः
रौचनिकीभ्याम्
रौचनिकीभ्यः
षष्ठी
रौचनिक्याः
रौचनिक्योः
रौचनिकीनाम्
सप्तमी
रौचनिक्याम्
रौचनिक्योः
रौचनिकीषु


अन्याः