रोहन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रोहन्ती
रोहन्त्यौ
रोहन्त्यः
सम्बोधन
रोहन्ति
रोहन्त्यौ
रोहन्त्यः
द्वितीया
रोहन्तीम्
रोहन्त्यौ
रोहन्तीः
तृतीया
रोहन्त्या
रोहन्तीभ्याम्
रोहन्तीभिः
चतुर्थी
रोहन्त्यै
रोहन्तीभ्याम्
रोहन्तीभ्यः
पञ्चमी
रोहन्त्याः
रोहन्तीभ्याम्
रोहन्तीभ्यः
षष्ठी
रोहन्त्याः
रोहन्त्योः
रोहन्तीनाम्
सप्तमी
रोहन्त्याम्
रोहन्त्योः
रोहन्तीषु
 
एक
द्वि
बहु
प्रथमा
रोहन्ती
रोहन्त्यौ
रोहन्त्यः
सम्बोधन
रोहन्ति
रोहन्त्यौ
रोहन्त्यः
द्वितीया
रोहन्तीम्
रोहन्त्यौ
रोहन्तीः
तृतीया
रोहन्त्या
रोहन्तीभ्याम्
रोहन्तीभिः
चतुर्थी
रोहन्त्यै
रोहन्तीभ्याम्
रोहन्तीभ्यः
पञ्चमी
रोहन्त्याः
रोहन्तीभ्याम्
रोहन्तीभ्यः
षष्ठी
रोहन्त्याः
रोहन्त्योः
रोहन्तीनाम्
सप्तमी
रोहन्त्याम्
रोहन्त्योः
रोहन्तीषु