रोषयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रोषयित्री
रोषयित्र्यौ
रोषयित्र्यः
सम्बोधन
रोषयित्रि
रोषयित्र्यौ
रोषयित्र्यः
द्वितीया
रोषयित्रीम्
रोषयित्र्यौ
रोषयित्रीः
तृतीया
रोषयित्र्या
रोषयित्रीभ्याम्
रोषयित्रीभिः
चतुर्थी
रोषयित्र्यै
रोषयित्रीभ्याम्
रोषयित्रीभ्यः
पञ्चमी
रोषयित्र्याः
रोषयित्रीभ्याम्
रोषयित्रीभ्यः
षष्ठी
रोषयित्र्याः
रोषयित्र्योः
रोषयित्रीणाम्
सप्तमी
रोषयित्र्याम्
रोषयित्र्योः
रोषयित्रीषु
 
एक
द्वि
बहु
प्रथमा
रोषयित्री
रोषयित्र्यौ
रोषयित्र्यः
सम्बोधन
रोषयित्रि
रोषयित्र्यौ
रोषयित्र्यः
द्वितीया
रोषयित्रीम्
रोषयित्र्यौ
रोषयित्रीः
तृतीया
रोषयित्र्या
रोषयित्रीभ्याम्
रोषयित्रीभिः
चतुर्थी
रोषयित्र्यै
रोषयित्रीभ्याम्
रोषयित्रीभ्यः
पञ्चमी
रोषयित्र्याः
रोषयित्रीभ्याम्
रोषयित्रीभ्यः
षष्ठी
रोषयित्र्याः
रोषयित्र्योः
रोषयित्रीणाम्
सप्तमी
रोषयित्र्याम्
रोषयित्र्योः
रोषयित्रीषु


अन्याः