रोषन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रोषन्ती
रोषन्त्यौ
रोषन्त्यः
सम्बोधन
रोषन्ति
रोषन्त्यौ
रोषन्त्यः
द्वितीया
रोषन्तीम्
रोषन्त्यौ
रोषन्तीः
तृतीया
रोषन्त्या
रोषन्तीभ्याम्
रोषन्तीभिः
चतुर्थी
रोषन्त्यै
रोषन्तीभ्याम्
रोषन्तीभ्यः
पञ्चमी
रोषन्त्याः
रोषन्तीभ्याम्
रोषन्तीभ्यः
षष्ठी
रोषन्त्याः
रोषन्त्योः
रोषन्तीनाम्
सप्तमी
रोषन्त्याम्
रोषन्त्योः
रोषन्तीषु
 
एक
द्वि
बहु
प्रथमा
रोषन्ती
रोषन्त्यौ
रोषन्त्यः
सम्बोधन
रोषन्ति
रोषन्त्यौ
रोषन्त्यः
द्वितीया
रोषन्तीम्
रोषन्त्यौ
रोषन्तीः
तृतीया
रोषन्त्या
रोषन्तीभ्याम्
रोषन्तीभिः
चतुर्थी
रोषन्त्यै
रोषन्तीभ्याम्
रोषन्तीभ्यः
पञ्चमी
रोषन्त्याः
रोषन्तीभ्याम्
रोषन्तीभ्यः
षष्ठी
रोषन्त्याः
रोषन्त्योः
रोषन्तीनाम्
सप्तमी
रोषन्त्याम्
रोषन्त्योः
रोषन्तीषु