रोद्ध्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रोद्ध्री
रोद्ध्र्यौ
रोद्ध्र्यः
सम्बोधन
रोद्ध्रि
रोद्ध्र्यौ
रोद्ध्र्यः
द्वितीया
रोद्ध्रीम्
रोद्ध्र्यौ
रोद्ध्रीः
तृतीया
रोद्ध्र्या
रोद्ध्रीभ्याम्
रोद्ध्रीभिः
चतुर्थी
रोद्ध्र्यै
रोद्ध्रीभ्याम्
रोद्ध्रीभ्यः
पञ्चमी
रोद्ध्र्याः
रोद्ध्रीभ्याम्
रोद्ध्रीभ्यः
षष्ठी
रोद्ध्र्याः
रोद्ध्र्योः
रोद्ध्रीणाम्
सप्तमी
रोद्ध्र्याम्
रोद्ध्र्योः
रोद्ध्रीषु
 
एक
द्वि
बहु
प्रथमा
रोद्ध्री
रोद्ध्र्यौ
रोद्ध्र्यः
सम्बोधन
रोद्ध्रि
रोद्ध्र्यौ
रोद्ध्र्यः
द्वितीया
रोद्ध्रीम्
रोद्ध्र्यौ
रोद्ध्रीः
तृतीया
रोद्ध्र्या
रोद्ध्रीभ्याम्
रोद्ध्रीभिः
चतुर्थी
रोद्ध्र्यै
रोद्ध्रीभ्याम्
रोद्ध्रीभ्यः
पञ्चमी
रोद्ध्र्याः
रोद्ध्रीभ्याम्
रोद्ध्रीभ्यः
षष्ठी
रोद्ध्र्याः
रोद्ध्र्योः
रोद्ध्रीणाम्
सप्तमी
रोद्ध्र्याम्
रोद्ध्र्योः
रोद्ध्रीषु


अन्याः