रोदित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रोदित्री
रोदित्र्यौ
रोदित्र्यः
सम्बोधन
रोदित्रि
रोदित्र्यौ
रोदित्र्यः
द्वितीया
रोदित्रीम्
रोदित्र्यौ
रोदित्रीः
तृतीया
रोदित्र्या
रोदित्रीभ्याम्
रोदित्रीभिः
चतुर्थी
रोदित्र्यै
रोदित्रीभ्याम्
रोदित्रीभ्यः
पञ्चमी
रोदित्र्याः
रोदित्रीभ्याम्
रोदित्रीभ्यः
षष्ठी
रोदित्र्याः
रोदित्र्योः
रोदित्रीणाम्
सप्तमी
रोदित्र्याम्
रोदित्र्योः
रोदित्रीषु
 
एक
द्वि
बहु
प्रथमा
रोदित्री
रोदित्र्यौ
रोदित्र्यः
सम्बोधन
रोदित्रि
रोदित्र्यौ
रोदित्र्यः
द्वितीया
रोदित्रीम्
रोदित्र्यौ
रोदित्रीः
तृतीया
रोदित्र्या
रोदित्रीभ्याम्
रोदित्रीभिः
चतुर्थी
रोदित्र्यै
रोदित्रीभ्याम्
रोदित्रीभ्यः
पञ्चमी
रोदित्र्याः
रोदित्रीभ्याम्
रोदित्रीभ्यः
षष्ठी
रोदित्र्याः
रोदित्र्योः
रोदित्रीणाम्
सप्तमी
रोदित्र्याम्
रोदित्र्योः
रोदित्रीषु


अन्याः