रोठित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रोठित्री
रोठित्र्यौ
रोठित्र्यः
सम्बोधन
रोठित्रि
रोठित्र्यौ
रोठित्र्यः
द्वितीया
रोठित्रीम्
रोठित्र्यौ
रोठित्रीः
तृतीया
रोठित्र्या
रोठित्रीभ्याम्
रोठित्रीभिः
चतुर्थी
रोठित्र्यै
रोठित्रीभ्याम्
रोठित्रीभ्यः
पञ्चमी
रोठित्र्याः
रोठित्रीभ्याम्
रोठित्रीभ्यः
षष्ठी
रोठित्र्याः
रोठित्र्योः
रोठित्रीणाम्
सप्तमी
रोठित्र्याम्
रोठित्र्योः
रोठित्रीषु
 
एक
द्वि
बहु
प्रथमा
रोठित्री
रोठित्र्यौ
रोठित्र्यः
सम्बोधन
रोठित्रि
रोठित्र्यौ
रोठित्र्यः
द्वितीया
रोठित्रीम्
रोठित्र्यौ
रोठित्रीः
तृतीया
रोठित्र्या
रोठित्रीभ्याम्
रोठित्रीभिः
चतुर्थी
रोठित्र्यै
रोठित्रीभ्याम्
रोठित्रीभ्यः
पञ्चमी
रोठित्र्याः
रोठित्रीभ्याम्
रोठित्रीभ्यः
षष्ठी
रोठित्र्याः
रोठित्र्योः
रोठित्रीणाम्
सप्तमी
रोठित्र्याम्
रोठित्र्योः
रोठित्रीषु


अन्याः