रोठन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रोठन्ती
रोठन्त्यौ
रोठन्त्यः
सम्बोधन
रोठन्ति
रोठन्त्यौ
रोठन्त्यः
द्वितीया
रोठन्तीम्
रोठन्त्यौ
रोठन्तीः
तृतीया
रोठन्त्या
रोठन्तीभ्याम्
रोठन्तीभिः
चतुर्थी
रोठन्त्यै
रोठन्तीभ्याम्
रोठन्तीभ्यः
पञ्चमी
रोठन्त्याः
रोठन्तीभ्याम्
रोठन्तीभ्यः
षष्ठी
रोठन्त्याः
रोठन्त्योः
रोठन्तीनाम्
सप्तमी
रोठन्त्याम्
रोठन्त्योः
रोठन्तीषु
 
एक
द्वि
बहु
प्रथमा
रोठन्ती
रोठन्त्यौ
रोठन्त्यः
सम्बोधन
रोठन्ति
रोठन्त्यौ
रोठन्त्यः
द्वितीया
रोठन्तीम्
रोठन्त्यौ
रोठन्तीः
तृतीया
रोठन्त्या
रोठन्तीभ्याम्
रोठन्तीभिः
चतुर्थी
रोठन्त्यै
रोठन्तीभ्याम्
रोठन्तीभ्यः
पञ्चमी
रोठन्त्याः
रोठन्तीभ्याम्
रोठन्तीभ्यः
षष्ठी
रोठन्त्याः
रोठन्त्योः
रोठन्तीनाम्
सप्तमी
रोठन्त्याम्
रोठन्त्योः
रोठन्तीषु