रोटयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रोटयित्री
रोटयित्र्यौ
रोटयित्र्यः
सम्बोधन
रोटयित्रि
रोटयित्र्यौ
रोटयित्र्यः
द्वितीया
रोटयित्रीम्
रोटयित्र्यौ
रोटयित्रीः
तृतीया
रोटयित्र्या
रोटयित्रीभ्याम्
रोटयित्रीभिः
चतुर्थी
रोटयित्र्यै
रोटयित्रीभ्याम्
रोटयित्रीभ्यः
पञ्चमी
रोटयित्र्याः
रोटयित्रीभ्याम्
रोटयित्रीभ्यः
षष्ठी
रोटयित्र्याः
रोटयित्र्योः
रोटयित्रीणाम्
सप्तमी
रोटयित्र्याम्
रोटयित्र्योः
रोटयित्रीषु
 
एक
द्वि
बहु
प्रथमा
रोटयित्री
रोटयित्र्यौ
रोटयित्र्यः
सम्बोधन
रोटयित्रि
रोटयित्र्यौ
रोटयित्र्यः
द्वितीया
रोटयित्रीम्
रोटयित्र्यौ
रोटयित्रीः
तृतीया
रोटयित्र्या
रोटयित्रीभ्याम्
रोटयित्रीभिः
चतुर्थी
रोटयित्र्यै
रोटयित्रीभ्याम्
रोटयित्रीभ्यः
पञ्चमी
रोटयित्र्याः
रोटयित्रीभ्याम्
रोटयित्रीभ्यः
षष्ठी
रोटयित्र्याः
रोटयित्र्योः
रोटयित्रीणाम्
सप्तमी
रोटयित्र्याम्
रोटयित्र्योः
रोटयित्रीषु


अन्याः