रोटयन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रोटयन्ती
रोटयन्त्यौ
रोटयन्त्यः
सम्बोधन
रोटयन्ति
रोटयन्त्यौ
रोटयन्त्यः
द्वितीया
रोटयन्तीम्
रोटयन्त्यौ
रोटयन्तीः
तृतीया
रोटयन्त्या
रोटयन्तीभ्याम्
रोटयन्तीभिः
चतुर्थी
रोटयन्त्यै
रोटयन्तीभ्याम्
रोटयन्तीभ्यः
पञ्चमी
रोटयन्त्याः
रोटयन्तीभ्याम्
रोटयन्तीभ्यः
षष्ठी
रोटयन्त्याः
रोटयन्त्योः
रोटयन्तीनाम्
सप्तमी
रोटयन्त्याम्
रोटयन्त्योः
रोटयन्तीषु
 
एक
द्वि
बहु
प्रथमा
रोटयन्ती
रोटयन्त्यौ
रोटयन्त्यः
सम्बोधन
रोटयन्ति
रोटयन्त्यौ
रोटयन्त्यः
द्वितीया
रोटयन्तीम्
रोटयन्त्यौ
रोटयन्तीः
तृतीया
रोटयन्त्या
रोटयन्तीभ्याम्
रोटयन्तीभिः
चतुर्थी
रोटयन्त्यै
रोटयन्तीभ्याम्
रोटयन्तीभ्यः
पञ्चमी
रोटयन्त्याः
रोटयन्तीभ्याम्
रोटयन्तीभ्यः
षष्ठी
रोटयन्त्याः
रोटयन्त्योः
रोटयन्तीनाम्
सप्तमी
रोटयन्त्याम्
रोटयन्त्योः
रोटयन्तीषु