रोटन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रोटन्ती
रोटन्त्यौ
रोटन्त्यः
सम्बोधन
रोटन्ति
रोटन्त्यौ
रोटन्त्यः
द्वितीया
रोटन्तीम्
रोटन्त्यौ
रोटन्तीः
तृतीया
रोटन्त्या
रोटन्तीभ्याम्
रोटन्तीभिः
चतुर्थी
रोटन्त्यै
रोटन्तीभ्याम्
रोटन्तीभ्यः
पञ्चमी
रोटन्त्याः
रोटन्तीभ्याम्
रोटन्तीभ्यः
षष्ठी
रोटन्त्याः
रोटन्त्योः
रोटन्तीनाम्
सप्तमी
रोटन्त्याम्
रोटन्त्योः
रोटन्तीषु
 
एक
द्वि
बहु
प्रथमा
रोटन्ती
रोटन्त्यौ
रोटन्त्यः
सम्बोधन
रोटन्ति
रोटन्त्यौ
रोटन्त्यः
द्वितीया
रोटन्तीम्
रोटन्त्यौ
रोटन्तीः
तृतीया
रोटन्त्या
रोटन्तीभ्याम्
रोटन्तीभिः
चतुर्थी
रोटन्त्यै
रोटन्तीभ्याम्
रोटन्तीभ्यः
पञ्चमी
रोटन्त्याः
रोटन्तीभ्याम्
रोटन्तीभ्यः
षष्ठी
रोटन्त्याः
रोटन्त्योः
रोटन्तीनाम्
सप्तमी
रोटन्त्याम्
रोटन्त्योः
रोटन्तीषु