रैवती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रैवती
रैवत्यौ
रैवत्यः
सम्बोधन
रैवति
रैवत्यौ
रैवत्यः
द्वितीया
रैवतीम्
रैवत्यौ
रैवतीः
तृतीया
रैवत्या
रैवतीभ्याम्
रैवतीभिः
चतुर्थी
रैवत्यै
रैवतीभ्याम्
रैवतीभ्यः
पञ्चमी
रैवत्याः
रैवतीभ्याम्
रैवतीभ्यः
षष्ठी
रैवत्याः
रैवत्योः
रैवतीनाम्
सप्तमी
रैवत्याम्
रैवत्योः
रैवतीषु
 
एक
द्वि
बहु
प्रथमा
रैवती
रैवत्यौ
रैवत्यः
सम्बोधन
रैवति
रैवत्यौ
रैवत्यः
द्वितीया
रैवतीम्
रैवत्यौ
रैवतीः
तृतीया
रैवत्या
रैवतीभ्याम्
रैवतीभिः
चतुर्थी
रैवत्यै
रैवतीभ्याम्
रैवतीभ्यः
पञ्चमी
रैवत्याः
रैवतीभ्याम्
रैवतीभ्यः
षष्ठी
रैवत्याः
रैवत्योः
रैवतीनाम्
सप्तमी
रैवत्याम्
रैवत्योः
रैवतीषु


अन्याः