रेषन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रेषन्ती
रेषन्त्यौ
रेषन्त्यः
सम्बोधन
रेषन्ति
रेषन्त्यौ
रेषन्त्यः
द्वितीया
रेषन्तीम्
रेषन्त्यौ
रेषन्तीः
तृतीया
रेषन्त्या
रेषन्तीभ्याम्
रेषन्तीभिः
चतुर्थी
रेषन्त्यै
रेषन्तीभ्याम्
रेषन्तीभ्यः
पञ्चमी
रेषन्त्याः
रेषन्तीभ्याम्
रेषन्तीभ्यः
षष्ठी
रेषन्त्याः
रेषन्त्योः
रेषन्तीनाम्
सप्तमी
रेषन्त्याम्
रेषन्त्योः
रेषन्तीषु
 
एक
द्वि
बहु
प्रथमा
रेषन्ती
रेषन्त्यौ
रेषन्त्यः
सम्बोधन
रेषन्ति
रेषन्त्यौ
रेषन्त्यः
द्वितीया
रेषन्तीम्
रेषन्त्यौ
रेषन्तीः
तृतीया
रेषन्त्या
रेषन्तीभ्याम्
रेषन्तीभिः
चतुर्थी
रेषन्त्यै
रेषन्तीभ्याम्
रेषन्तीभ्यः
पञ्चमी
रेषन्त्याः
रेषन्तीभ्याम्
रेषन्तीभ्यः
षष्ठी
रेषन्त्याः
रेषन्त्योः
रेषन्तीनाम्
सप्तमी
रेषन्त्याम्
रेषन्त्योः
रेषन्तीषु