रूक्षयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रूक्षयित्री
रूक्षयित्र्यौ
रूक्षयित्र्यः
सम्बोधन
रूक्षयित्रि
रूक्षयित्र्यौ
रूक्षयित्र्यः
द्वितीया
रूक्षयित्रीम्
रूक्षयित्र्यौ
रूक्षयित्रीः
तृतीया
रूक्षयित्र्या
रूक्षयित्रीभ्याम्
रूक्षयित्रीभिः
चतुर्थी
रूक्षयित्र्यै
रूक्षयित्रीभ्याम्
रूक्षयित्रीभ्यः
पञ्चमी
रूक्षयित्र्याः
रूक्षयित्रीभ्याम्
रूक्षयित्रीभ्यः
षष्ठी
रूक्षयित्र्याः
रूक्षयित्र्योः
रूक्षयित्रीणाम्
सप्तमी
रूक्षयित्र्याम्
रूक्षयित्र्योः
रूक्षयित्रीषु
 
एक
द्वि
बहु
प्रथमा
रूक्षयित्री
रूक्षयित्र्यौ
रूक्षयित्र्यः
सम्बोधन
रूक्षयित्रि
रूक्षयित्र्यौ
रूक्षयित्र्यः
द्वितीया
रूक्षयित्रीम्
रूक्षयित्र्यौ
रूक्षयित्रीः
तृतीया
रूक्षयित्र्या
रूक्षयित्रीभ्याम्
रूक्षयित्रीभिः
चतुर्थी
रूक्षयित्र्यै
रूक्षयित्रीभ्याम्
रूक्षयित्रीभ्यः
पञ्चमी
रूक्षयित्र्याः
रूक्षयित्रीभ्याम्
रूक्षयित्रीभ्यः
षष्ठी
रूक्षयित्र्याः
रूक्षयित्र्योः
रूक्षयित्रीणाम्
सप्तमी
रूक्षयित्र्याम्
रूक्षयित्र्योः
रूक्षयित्रीषु


अन्याः