रु धातुरूपाणि - रु शब्दे - अदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रूयते
रूयेते
रूयन्ते
मध्यम
रूयसे
रूयेथे
रूयध्वे
उत्तम
रूये
रूयावहे
रूयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रुरुवे
रुरुवाते
रुरुविरे
मध्यम
रुरुविषे
रुरुवाथे
रुरुविढ्वे / रुरुविध्वे
उत्तम
रुरुवे
रुरुविवहे
रुरुविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
राविता / रविता
रावितारौ / रवितारौ
रावितारः / रवितारः
मध्यम
रावितासे / रवितासे
रावितासाथे / रवितासाथे
राविताध्वे / रविताध्वे
उत्तम
राविताहे / रविताहे
रावितास्वहे / रवितास्वहे
रावितास्महे / रवितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
राविष्यते / रविष्यते
राविष्येते / रविष्येते
राविष्यन्ते / रविष्यन्ते
मध्यम
राविष्यसे / रविष्यसे
राविष्येथे / रविष्येथे
राविष्यध्वे / रविष्यध्वे
उत्तम
राविष्ये / रविष्ये
राविष्यावहे / रविष्यावहे
राविष्यामहे / रविष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रूयताम्
रूयेताम्
रूयन्ताम्
मध्यम
रूयस्व
रूयेथाम्
रूयध्वम्
उत्तम
रूयै
रूयावहै
रूयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरूयत
अरूयेताम्
अरूयन्त
मध्यम
अरूयथाः
अरूयेथाम्
अरूयध्वम्
उत्तम
अरूये
अरूयावहि
अरूयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रूयेत
रूयेयाताम्
रूयेरन्
मध्यम
रूयेथाः
रूयेयाथाम्
रूयेध्वम्
उत्तम
रूयेय
रूयेवहि
रूयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
राविषीष्ट / रविषीष्ट
राविषीयास्ताम् / रविषीयास्ताम्
राविषीरन् / रविषीरन्
मध्यम
राविषीष्ठाः / रविषीष्ठाः
राविषीयास्थाम् / रविषीयास्थाम्
राविषीढ्वम् / राविषीध्वम् / रविषीढ्वम् / रविषीध्वम्
उत्तम
राविषीय / रविषीय
राविषीवहि / रविषीवहि
राविषीमहि / रविषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरावि
अराविषाताम् / अरविषाताम्
अराविषत / अरविषत
मध्यम
अराविष्ठाः / अरविष्ठाः
अराविषाथाम् / अरविषाथाम्
अराविढ्वम् / अराविध्वम् / अरविढ्वम् / अरविध्वम्
उत्तम
अराविषि / अरविषि
अराविष्वहि / अरविष्वहि
अराविष्महि / अरविष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अराविष्यत / अरविष्यत
अराविष्येताम् / अरविष्येताम्
अराविष्यन्त / अरविष्यन्त
मध्यम
अराविष्यथाः / अरविष्यथाः
अराविष्येथाम् / अरविष्येथाम्
अराविष्यध्वम् / अरविष्यध्वम्
उत्तम
अराविष्ये / अरविष्ये
अराविष्यावहि / अरविष्यावहि
अराविष्यामहि / अरविष्यामहि