रुह् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुट् / रुड्
रुहौ
रुहः
सम्बोधन
रुट् / रुड्
रुहौ
रुहः
द्वितीया
रुहम्
रुहौ
रुहः
तृतीया
रुहा
रुड्भ्याम्
रुड्भिः
चतुर्थी
रुहे
रुड्भ्याम्
रुड्भ्यः
पञ्चमी
रुहः
रुड्भ्याम्
रुड्भ्यः
षष्ठी
रुहः
रुहोः
रुहाम्
सप्तमी
रुहि
रुहोः
रुट्त्सु / रुट्सु
 
एक
द्वि
बहु
प्रथमा
रुट् / रुड्
रुहौ
रुहः
सम्बोधन
रुट् / रुड्
रुहौ
रुहः
द्वितीया
रुहम्
रुहौ
रुहः
तृतीया
रुहा
रुड्भ्याम्
रुड्भिः
चतुर्थी
रुहे
रुड्भ्याम्
रुड्भ्यः
पञ्चमी
रुहः
रुड्भ्याम्
रुड्भ्यः
षष्ठी
रुहः
रुहोः
रुहाम्
सप्तमी
रुहि
रुहोः
रुट्त्सु / रुट्सु