रुष्यवती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुष्यवती
रुष्यवत्यौ
रुष्यवत्यः
सम्बोधन
रुष्यवति
रुष्यवत्यौ
रुष्यवत्यः
द्वितीया
रुष्यवतीम्
रुष्यवत्यौ
रुष्यवतीः
तृतीया
रुष्यवत्या
रुष्यवतीभ्याम्
रुष्यवतीभिः
चतुर्थी
रुष्यवत्यै
रुष्यवतीभ्याम्
रुष्यवतीभ्यः
पञ्चमी
रुष्यवत्याः
रुष्यवतीभ्याम्
रुष्यवतीभ्यः
षष्ठी
रुष्यवत्याः
रुष्यवत्योः
रुष्यवतीनाम्
सप्तमी
रुष्यवत्याम्
रुष्यवत्योः
रुष्यवतीषु
 
एक
द्वि
बहु
प्रथमा
रुष्यवती
रुष्यवत्यौ
रुष्यवत्यः
सम्बोधन
रुष्यवति
रुष्यवत्यौ
रुष्यवत्यः
द्वितीया
रुष्यवतीम्
रुष्यवत्यौ
रुष्यवतीः
तृतीया
रुष्यवत्या
रुष्यवतीभ्याम्
रुष्यवतीभिः
चतुर्थी
रुष्यवत्यै
रुष्यवतीभ्याम्
रुष्यवतीभ्यः
पञ्चमी
रुष्यवत्याः
रुष्यवतीभ्याम्
रुष्यवतीभ्यः
षष्ठी
रुष्यवत्याः
रुष्यवत्योः
रुष्यवतीनाम्
सप्तमी
रुष्यवत्याम्
रुष्यवत्योः
रुष्यवतीषु


अन्याः