रुन्धती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुन्धती
रुन्धत्यौ
रुन्धत्यः
सम्बोधन
रुन्धति
रुन्धत्यौ
रुन्धत्यः
द्वितीया
रुन्धतीम्
रुन्धत्यौ
रुन्धतीः
तृतीया
रुन्धत्या
रुन्धतीभ्याम्
रुन्धतीभिः
चतुर्थी
रुन्धत्यै
रुन्धतीभ्याम्
रुन्धतीभ्यः
पञ्चमी
रुन्धत्याः
रुन्धतीभ्याम्
रुन्धतीभ्यः
षष्ठी
रुन्धत्याः
रुन्धत्योः
रुन्धतीनाम्
सप्तमी
रुन्धत्याम्
रुन्धत्योः
रुन्धतीषु
 
एक
द्वि
बहु
प्रथमा
रुन्धती
रुन्धत्यौ
रुन्धत्यः
सम्बोधन
रुन्धति
रुन्धत्यौ
रुन्धत्यः
द्वितीया
रुन्धतीम्
रुन्धत्यौ
रुन्धतीः
तृतीया
रुन्धत्या
रुन्धतीभ्याम्
रुन्धतीभिः
चतुर्थी
रुन्धत्यै
रुन्धतीभ्याम्
रुन्धतीभ्यः
पञ्चमी
रुन्धत्याः
रुन्धतीभ्याम्
रुन्धतीभ्यः
षष्ठी
रुन्धत्याः
रुन्धत्योः
रुन्धतीनाम्
सप्तमी
रुन्धत्याम्
रुन्धत्योः
रुन्धतीषु


अन्याः