रुतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुतवत् / रुतवद्
रुतवती
रुतवन्ति
सम्बोधन
रुतवत् / रुतवद्
रुतवती
रुतवन्ति
द्वितीया
रुतवत् / रुतवद्
रुतवती
रुतवन्ति
तृतीया
रुतवता
रुतवद्भ्याम्
रुतवद्भिः
चतुर्थी
रुतवते
रुतवद्भ्याम्
रुतवद्भ्यः
पञ्चमी
रुतवतः
रुतवद्भ्याम्
रुतवद्भ्यः
षष्ठी
रुतवतः
रुतवतोः
रुतवताम्
सप्तमी
रुतवति
रुतवतोः
रुतवत्सु
 
एक
द्वि
बहु
प्रथमा
रुतवत् / रुतवद्
रुतवती
रुतवन्ति
सम्बोधन
रुतवत् / रुतवद्
रुतवती
रुतवन्ति
द्वितीया
रुतवत् / रुतवद्
रुतवती
रुतवन्ति
तृतीया
रुतवता
रुतवद्भ्याम्
रुतवद्भिः
चतुर्थी
रुतवते
रुतवद्भ्याम्
रुतवद्भ्यः
पञ्चमी
रुतवतः
रुतवद्भ्याम्
रुतवद्भ्यः
षष्ठी
रुतवतः
रुतवतोः
रुतवताम्
सप्तमी
रुतवति
रुतवतोः
रुतवत्सु


अन्याः