रुण्डित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुण्डित्री
रुण्डित्र्यौ
रुण्डित्र्यः
सम्बोधन
रुण्डित्रि
रुण्डित्र्यौ
रुण्डित्र्यः
द्वितीया
रुण्डित्रीम्
रुण्डित्र्यौ
रुण्डित्रीः
तृतीया
रुण्डित्र्या
रुण्डित्रीभ्याम्
रुण्डित्रीभिः
चतुर्थी
रुण्डित्र्यै
रुण्डित्रीभ्याम्
रुण्डित्रीभ्यः
पञ्चमी
रुण्डित्र्याः
रुण्डित्रीभ्याम्
रुण्डित्रीभ्यः
षष्ठी
रुण्डित्र्याः
रुण्डित्र्योः
रुण्डित्रीणाम्
सप्तमी
रुण्डित्र्याम्
रुण्डित्र्योः
रुण्डित्रीषु
 
एक
द्वि
बहु
प्रथमा
रुण्डित्री
रुण्डित्र्यौ
रुण्डित्र्यः
सम्बोधन
रुण्डित्रि
रुण्डित्र्यौ
रुण्डित्र्यः
द्वितीया
रुण्डित्रीम्
रुण्डित्र्यौ
रुण्डित्रीः
तृतीया
रुण्डित्र्या
रुण्डित्रीभ्याम्
रुण्डित्रीभिः
चतुर्थी
रुण्डित्र्यै
रुण्डित्रीभ्याम्
रुण्डित्रीभ्यः
पञ्चमी
रुण्डित्र्याः
रुण्डित्रीभ्याम्
रुण्डित्रीभ्यः
षष्ठी
रुण्डित्र्याः
रुण्डित्र्योः
रुण्डित्रीणाम्
सप्तमी
रुण्डित्र्याम्
रुण्डित्र्योः
रुण्डित्रीषु


अन्याः