रुण्ठन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुण्ठन्ती
रुण्ठन्त्यौ
रुण्ठन्त्यः
सम्बोधन
रुण्ठन्ति
रुण्ठन्त्यौ
रुण्ठन्त्यः
द्वितीया
रुण्ठन्तीम्
रुण्ठन्त्यौ
रुण्ठन्तीः
तृतीया
रुण्ठन्त्या
रुण्ठन्तीभ्याम्
रुण्ठन्तीभिः
चतुर्थी
रुण्ठन्त्यै
रुण्ठन्तीभ्याम्
रुण्ठन्तीभ्यः
पञ्चमी
रुण्ठन्त्याः
रुण्ठन्तीभ्याम्
रुण्ठन्तीभ्यः
षष्ठी
रुण्ठन्त्याः
रुण्ठन्त्योः
रुण्ठन्तीनाम्
सप्तमी
रुण्ठन्त्याम्
रुण्ठन्त्योः
रुण्ठन्तीषु
 
एक
द्वि
बहु
प्रथमा
रुण्ठन्ती
रुण्ठन्त्यौ
रुण्ठन्त्यः
सम्बोधन
रुण्ठन्ति
रुण्ठन्त्यौ
रुण्ठन्त्यः
द्वितीया
रुण्ठन्तीम्
रुण्ठन्त्यौ
रुण्ठन्तीः
तृतीया
रुण्ठन्त्या
रुण्ठन्तीभ्याम्
रुण्ठन्तीभिः
चतुर्थी
रुण्ठन्त्यै
रुण्ठन्तीभ्याम्
रुण्ठन्तीभ्यः
पञ्चमी
रुण्ठन्त्याः
रुण्ठन्तीभ्याम्
रुण्ठन्तीभ्यः
षष्ठी
रुण्ठन्त्याः
रुण्ठन्त्योः
रुण्ठन्तीनाम्
सप्तमी
रुण्ठन्त्याम्
रुण्ठन्त्योः
रुण्ठन्तीषु