रुजन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुजन्ती
रुजन्त्यौ
रुजन्त्यः
सम्बोधन
रुजन्ति
रुजन्त्यौ
रुजन्त्यः
द्वितीया
रुजन्तीम्
रुजन्त्यौ
रुजन्तीः
तृतीया
रुजन्त्या
रुजन्तीभ्याम्
रुजन्तीभिः
चतुर्थी
रुजन्त्यै
रुजन्तीभ्याम्
रुजन्तीभ्यः
पञ्चमी
रुजन्त्याः
रुजन्तीभ्याम्
रुजन्तीभ्यः
षष्ठी
रुजन्त्याः
रुजन्त्योः
रुजन्तीनाम्
सप्तमी
रुजन्त्याम्
रुजन्त्योः
रुजन्तीषु
 
एक
द्वि
बहु
प्रथमा
रुजन्ती
रुजन्त्यौ
रुजन्त्यः
सम्बोधन
रुजन्ति
रुजन्त्यौ
रुजन्त्यः
द्वितीया
रुजन्तीम्
रुजन्त्यौ
रुजन्तीः
तृतीया
रुजन्त्या
रुजन्तीभ्याम्
रुजन्तीभिः
चतुर्थी
रुजन्त्यै
रुजन्तीभ्याम्
रुजन्तीभ्यः
पञ्चमी
रुजन्त्याः
रुजन्तीभ्याम्
रुजन्तीभ्यः
षष्ठी
रुजन्त्याः
रुजन्त्योः
रुजन्तीनाम्
सप्तमी
रुजन्त्याम्
रुजन्त्योः
रुजन्तीषु