रुजती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुजती
रुजत्यौ
रुजत्यः
सम्बोधन
रुजति
रुजत्यौ
रुजत्यः
द्वितीया
रुजतीम्
रुजत्यौ
रुजतीः
तृतीया
रुजत्या
रुजतीभ्याम्
रुजतीभिः
चतुर्थी
रुजत्यै
रुजतीभ्याम्
रुजतीभ्यः
पञ्चमी
रुजत्याः
रुजतीभ्याम्
रुजतीभ्यः
षष्ठी
रुजत्याः
रुजत्योः
रुजतीनाम्
सप्तमी
रुजत्याम्
रुजत्योः
रुजतीषु
 
एक
द्वि
बहु
प्रथमा
रुजती
रुजत्यौ
रुजत्यः
सम्बोधन
रुजति
रुजत्यौ
रुजत्यः
द्वितीया
रुजतीम्
रुजत्यौ
रुजतीः
तृतीया
रुजत्या
रुजतीभ्याम्
रुजतीभिः
चतुर्थी
रुजत्यै
रुजतीभ्याम्
रुजतीभ्यः
पञ्चमी
रुजत्याः
रुजतीभ्याम्
रुजतीभ्यः
षष्ठी
रुजत्याः
रुजत्योः
रुजतीनाम्
सप्तमी
रुजत्याम्
रुजत्योः
रुजतीषु


अन्याः