रुंसयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुंसयित्री
रुंसयित्र्यौ
रुंसयित्र्यः
सम्बोधन
रुंसयित्रि
रुंसयित्र्यौ
रुंसयित्र्यः
द्वितीया
रुंसयित्रीम्
रुंसयित्र्यौ
रुंसयित्रीः
तृतीया
रुंसयित्र्या
रुंसयित्रीभ्याम्
रुंसयित्रीभिः
चतुर्थी
रुंसयित्र्यै
रुंसयित्रीभ्याम्
रुंसयित्रीभ्यः
पञ्चमी
रुंसयित्र्याः
रुंसयित्रीभ्याम्
रुंसयित्रीभ्यः
षष्ठी
रुंसयित्र्याः
रुंसयित्र्योः
रुंसयित्रीणाम्
सप्तमी
रुंसयित्र्याम्
रुंसयित्र्योः
रुंसयित्रीषु
 
एक
द्वि
बहु
प्रथमा
रुंसयित्री
रुंसयित्र्यौ
रुंसयित्र्यः
सम्बोधन
रुंसयित्रि
रुंसयित्र्यौ
रुंसयित्र्यः
द्वितीया
रुंसयित्रीम्
रुंसयित्र्यौ
रुंसयित्रीः
तृतीया
रुंसयित्र्या
रुंसयित्रीभ्याम्
रुंसयित्रीभिः
चतुर्थी
रुंसयित्र्यै
रुंसयित्रीभ्याम्
रुंसयित्रीभ्यः
पञ्चमी
रुंसयित्र्याः
रुंसयित्रीभ्याम्
रुंसयित्रीभ्यः
षष्ठी
रुंसयित्र्याः
रुंसयित्र्योः
रुंसयित्रीणाम्
सप्तमी
रुंसयित्र्याम्
रुंसयित्र्योः
रुंसयित्रीषु


अन्याः