रुंसन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुंसन्ती
रुंसन्त्यौ
रुंसन्त्यः
सम्बोधन
रुंसन्ति
रुंसन्त्यौ
रुंसन्त्यः
द्वितीया
रुंसन्तीम्
रुंसन्त्यौ
रुंसन्तीः
तृतीया
रुंसन्त्या
रुंसन्तीभ्याम्
रुंसन्तीभिः
चतुर्थी
रुंसन्त्यै
रुंसन्तीभ्याम्
रुंसन्तीभ्यः
पञ्चमी
रुंसन्त्याः
रुंसन्तीभ्याम्
रुंसन्तीभ्यः
षष्ठी
रुंसन्त्याः
रुंसन्त्योः
रुंसन्तीनाम्
सप्तमी
रुंसन्त्याम्
रुंसन्त्योः
रुंसन्तीषु
 
एक
द्वि
बहु
प्रथमा
रुंसन्ती
रुंसन्त्यौ
रुंसन्त्यः
सम्बोधन
रुंसन्ति
रुंसन्त्यौ
रुंसन्त्यः
द्वितीया
रुंसन्तीम्
रुंसन्त्यौ
रुंसन्तीः
तृतीया
रुंसन्त्या
रुंसन्तीभ्याम्
रुंसन्तीभिः
चतुर्थी
रुंसन्त्यै
रुंसन्तीभ्याम्
रुंसन्तीभ्यः
पञ्चमी
रुंसन्त्याः
रुंसन्तीभ्याम्
रुंसन्तीभ्यः
षष्ठी
रुंसन्त्याः
रुंसन्त्योः
रुंसन्तीनाम्
सप्तमी
रुंसन्त्याम्
रुंसन्त्योः
रुंसन्तीषु