रुंशयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुंशयित्री
रुंशयित्र्यौ
रुंशयित्र्यः
सम्बोधन
रुंशयित्रि
रुंशयित्र्यौ
रुंशयित्र्यः
द्वितीया
रुंशयित्रीम्
रुंशयित्र्यौ
रुंशयित्रीः
तृतीया
रुंशयित्र्या
रुंशयित्रीभ्याम्
रुंशयित्रीभिः
चतुर्थी
रुंशयित्र्यै
रुंशयित्रीभ्याम्
रुंशयित्रीभ्यः
पञ्चमी
रुंशयित्र्याः
रुंशयित्रीभ्याम्
रुंशयित्रीभ्यः
षष्ठी
रुंशयित्र्याः
रुंशयित्र्योः
रुंशयित्रीणाम्
सप्तमी
रुंशयित्र्याम्
रुंशयित्र्योः
रुंशयित्रीषु
 
एक
द्वि
बहु
प्रथमा
रुंशयित्री
रुंशयित्र्यौ
रुंशयित्र्यः
सम्बोधन
रुंशयित्रि
रुंशयित्र्यौ
रुंशयित्र्यः
द्वितीया
रुंशयित्रीम्
रुंशयित्र्यौ
रुंशयित्रीः
तृतीया
रुंशयित्र्या
रुंशयित्रीभ्याम्
रुंशयित्रीभिः
चतुर्थी
रुंशयित्र्यै
रुंशयित्रीभ्याम्
रुंशयित्रीभ्यः
पञ्चमी
रुंशयित्र्याः
रुंशयित्रीभ्याम्
रुंशयित्रीभ्यः
षष्ठी
रुंशयित्र्याः
रुंशयित्र्योः
रुंशयित्रीणाम्
सप्तमी
रुंशयित्र्याम्
रुंशयित्र्योः
रुंशयित्रीषु


अन्याः