रुंशन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रुंशन्ती
रुंशन्त्यौ
रुंशन्त्यः
सम्बोधन
रुंशन्ति
रुंशन्त्यौ
रुंशन्त्यः
द्वितीया
रुंशन्तीम्
रुंशन्त्यौ
रुंशन्तीः
तृतीया
रुंशन्त्या
रुंशन्तीभ्याम्
रुंशन्तीभिः
चतुर्थी
रुंशन्त्यै
रुंशन्तीभ्याम्
रुंशन्तीभ्यः
पञ्चमी
रुंशन्त्याः
रुंशन्तीभ्याम्
रुंशन्तीभ्यः
षष्ठी
रुंशन्त्याः
रुंशन्त्योः
रुंशन्तीनाम्
सप्तमी
रुंशन्त्याम्
रुंशन्त्योः
रुंशन्तीषु
 
एक
द्वि
बहु
प्रथमा
रुंशन्ती
रुंशन्त्यौ
रुंशन्त्यः
सम्बोधन
रुंशन्ति
रुंशन्त्यौ
रुंशन्त्यः
द्वितीया
रुंशन्तीम्
रुंशन्त्यौ
रुंशन्तीः
तृतीया
रुंशन्त्या
रुंशन्तीभ्याम्
रुंशन्तीभिः
चतुर्थी
रुंशन्त्यै
रुंशन्तीभ्याम्
रुंशन्तीभ्यः
पञ्चमी
रुंशन्त्याः
रुंशन्तीभ्याम्
रुंशन्तीभ्यः
षष्ठी
रुंशन्त्याः
रुंशन्त्योः
रुंशन्तीनाम्
सप्तमी
रुंशन्त्याम्
रुंशन्त्योः
रुंशन्तीषु