रिहती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिहती
रिहत्यौ
रिहत्यः
सम्बोधन
रिहति
रिहत्यौ
रिहत्यः
द्वितीया
रिहतीम्
रिहत्यौ
रिहतीः
तृतीया
रिहत्या
रिहतीभ्याम्
रिहतीभिः
चतुर्थी
रिहत्यै
रिहतीभ्याम्
रिहतीभ्यः
पञ्चमी
रिहत्याः
रिहतीभ्याम्
रिहतीभ्यः
षष्ठी
रिहत्याः
रिहत्योः
रिहतीनाम्
सप्तमी
रिहत्याम्
रिहत्योः
रिहतीषु
 
एक
द्वि
बहु
प्रथमा
रिहती
रिहत्यौ
रिहत्यः
सम्बोधन
रिहति
रिहत्यौ
रिहत्यः
द्वितीया
रिहतीम्
रिहत्यौ
रिहतीः
तृतीया
रिहत्या
रिहतीभ्याम्
रिहतीभिः
चतुर्थी
रिहत्यै
रिहतीभ्याम्
रिहतीभ्यः
पञ्चमी
रिहत्याः
रिहतीभ्याम्
रिहतीभ्यः
षष्ठी
रिहत्याः
रिहत्योः
रिहतीनाम्
सप्तमी
रिहत्याम्
रिहत्योः
रिहतीषु


अन्याः