रिशती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिशती
रिशत्यौ
रिशत्यः
सम्बोधन
रिशति
रिशत्यौ
रिशत्यः
द्वितीया
रिशतीम्
रिशत्यौ
रिशतीः
तृतीया
रिशत्या
रिशतीभ्याम्
रिशतीभिः
चतुर्थी
रिशत्यै
रिशतीभ्याम्
रिशतीभ्यः
पञ्चमी
रिशत्याः
रिशतीभ्याम्
रिशतीभ्यः
षष्ठी
रिशत्याः
रिशत्योः
रिशतीनाम्
सप्तमी
रिशत्याम्
रिशत्योः
रिशतीषु
 
एक
द्वि
बहु
प्रथमा
रिशती
रिशत्यौ
रिशत्यः
सम्बोधन
रिशति
रिशत्यौ
रिशत्यः
द्वितीया
रिशतीम्
रिशत्यौ
रिशतीः
तृतीया
रिशत्या
रिशतीभ्याम्
रिशतीभिः
चतुर्थी
रिशत्यै
रिशतीभ्याम्
रिशतीभ्यः
पञ्चमी
रिशत्याः
रिशतीभ्याम्
रिशतीभ्यः
षष्ठी
रिशत्याः
रिशत्योः
रिशतीनाम्
सप्तमी
रिशत्याम्
रिशत्योः
रिशतीषु


अन्याः