रिण्वित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिण्वित्री
रिण्वित्र्यौ
रिण्वित्र्यः
सम्बोधन
रिण्वित्रि
रिण्वित्र्यौ
रिण्वित्र्यः
द्वितीया
रिण्वित्रीम्
रिण्वित्र्यौ
रिण्वित्रीः
तृतीया
रिण्वित्र्या
रिण्वित्रीभ्याम्
रिण्वित्रीभिः
चतुर्थी
रिण्वित्र्यै
रिण्वित्रीभ्याम्
रिण्वित्रीभ्यः
पञ्चमी
रिण्वित्र्याः
रिण्वित्रीभ्याम्
रिण्वित्रीभ्यः
षष्ठी
रिण्वित्र्याः
रिण्वित्र्योः
रिण्वित्रीणाम्
सप्तमी
रिण्वित्र्याम्
रिण्वित्र्योः
रिण्वित्रीषु
 
एक
द्वि
बहु
प्रथमा
रिण्वित्री
रिण्वित्र्यौ
रिण्वित्र्यः
सम्बोधन
रिण्वित्रि
रिण्वित्र्यौ
रिण्वित्र्यः
द्वितीया
रिण्वित्रीम्
रिण्वित्र्यौ
रिण्वित्रीः
तृतीया
रिण्वित्र्या
रिण्वित्रीभ्याम्
रिण्वित्रीभिः
चतुर्थी
रिण्वित्र्यै
रिण्वित्रीभ्याम्
रिण्वित्रीभ्यः
पञ्चमी
रिण्वित्र्याः
रिण्वित्रीभ्याम्
रिण्वित्रीभ्यः
षष्ठी
रिण्वित्र्याः
रिण्वित्र्योः
रिण्वित्रीणाम्
सप्तमी
रिण्वित्र्याम्
रिण्वित्र्योः
रिण्वित्रीषु


अन्याः