रिणती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिणती
रिणत्यौ
रिणत्यः
सम्बोधन
रिणति
रिणत्यौ
रिणत्यः
द्वितीया
रिणतीम्
रिणत्यौ
रिणतीः
तृतीया
रिणत्या
रिणतीभ्याम्
रिणतीभिः
चतुर्थी
रिणत्यै
रिणतीभ्याम्
रिणतीभ्यः
पञ्चमी
रिणत्याः
रिणतीभ्याम्
रिणतीभ्यः
षष्ठी
रिणत्याः
रिणत्योः
रिणतीनाम्
सप्तमी
रिणत्याम्
रिणत्योः
रिणतीषु
 
एक
द्वि
बहु
प्रथमा
रिणती
रिणत्यौ
रिणत्यः
सम्बोधन
रिणति
रिणत्यौ
रिणत्यः
द्वितीया
रिणतीम्
रिणत्यौ
रिणतीः
तृतीया
रिणत्या
रिणतीभ्याम्
रिणतीभिः
चतुर्थी
रिणत्यै
रिणतीभ्याम्
रिणतीभ्यः
पञ्चमी
रिणत्याः
रिणतीभ्याम्
रिणतीभ्यः
षष्ठी
रिणत्याः
रिणत्योः
रिणतीनाम्
सप्तमी
रिणत्याम्
रिणत्योः
रिणतीषु


अन्याः